Saturday 14 December 2013

सूक्त -91

[ऋषि- अरुण वैतहव्य । देवता- अग्नि । छन्द- जगती- त्रिष्टुप् ।]

9815
सं   जागृवद्भिर्जरमाण  इध्यते  दमे  दमूना   इषयन्निळस्पदे ।
विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते॥1॥

हे  अग्नि - देव  हे  परम - मित्र  तुम अन्न-धान से घर भरना ।
आलोकवान तुम हो तेजस्वी हवि - भोग ग्रहण करते रहना॥1॥

9816
स   दर्शतश्रीरतिथिर्गृहेगृहे     वनेवने    शिश्रिये    तक्ववीरिव ।
जनञ्जनं जन्यो नाति मन्यते विश आ क्षेति विश्यो3विशंविशम्॥॥2॥

तुम  ही  विद्वान  विभूतिवान  हो  सबसे  मिलता  है  सम्मान ।
घर हो वन हो या आश्रम हो सब जगह पूज्य हो एक समान॥2॥

9817
सुदक्षो  दक्षैः क्रतुनासि  सुक्रतुरग्ने  कविः काव्येनासि  विश्ववित्।
वसुर्वसूनां क्षयसि त्वमेक इद् द्यावा च यानि पृथिवी च पुष्यतः॥3॥

तुम नचिकेता नीति-निपुण हो कर्तव्य--कर्म कमनीय-काव्य हो।
समर्थ  सार  सर्वज्ञ  तुम्हीं  हो अक्षय - अक्षत - अद्वितीय हो ॥3॥

9818
प्रजानन्नग्ने  तव योनिमृत्वियमिळायास्पदे घृतवन्तमासदः ।
आ  ते  चिकित्र  उषसामिवेतयोSरेपसः  सूर्यस्येव  रश्मयः ॥4॥

उषा - काल की प्रभा - गुलाबी रवि - रश्मियॉं सदृश चञ्चल हो ।
औषधियों की समिधा से  ही देदीप्यमान आभा उज्ज्वल हो॥4॥

9819
तव  श्रियो  वर्ष्यस्येव  विद्युतश्चित्राश्चिकित्र  उषसां  न  केतवः ।
यदोषधीरभिसृष्टो वनानि  च  परि  स्वयं चिनुषे अन्नमास्ये॥5॥

जब  तुम  हविष्यान्न  लेते  हो  स्वयमेव  पवन होता है पावन ।
प्राण - वायु तुम  ही  देते  हो  रहे सुरक्षित सबका तन - मन ॥5॥

9820
तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः ।
तमित्समानं वनिनश्च वीरुधोSन्तर्वतीश्च सुवते च विश्वहा॥6॥

अग्निदेव  की  महिमा  भारी  सब  सुख  देते ऋतु - अनुसार ।
वे  ही सबके शुभ - चिन्तक हैं पग-पग पाया प्रेम - प्रभार ॥6॥

9821
वातोपधूत  इषितो  वशॉं  अनु  तृषु  यदन्ना  वेविषद्वितिष्ठसे ।
आ ते यतन्ते रथ्यो3यथा पृथक् शर्धांस्यग्ने अजराणि धक्षतः॥7॥

अग्नि - देव  अति  तेजस्वी  हैं  सूर्य - सदृश  है  उनका  रूप ।
जठरानल  से  मानव - तन  में अग्नि - देव का है स्वरूप ॥7॥

9822
मेघाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् ।
तमिदर्भे हविष्या समानमित्तमिन्महे वृणते नान्यं त्वत्॥8॥

वे  ऋतम्भरा - प्रज्ञा  देते  हैं  रिपु - दल  को  करते  हैं  दूर ।
आओ हवि - भोग ग्रहण कर लो सुख देना सबको भरपूर॥8॥

9823
त्वामिदत्र   वृणते   त्वायवो   होतारमग्ने   विदथेषु   वेधसः ।
यद्देवयन्तो दधति प्रयॉंसि ते हविष्मन्तो मनवो वृक्तबर्हिषः॥9॥

हे अग्नि - देव  तुम  ही वरेण्य हो हम आवाहन तेरा करते हैं ।
आहुतियॉं   तुमको  देते  हैं  बारम्बार   नमन   करते   हैं ॥9॥

9824
तवाग्ने  होत्रं  तव  पोत्रमृत्वियं  तव  नेष्ट्रं  त्वमग्निदृतायतः ।
तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे॥10॥

यज्ञ - हवन  में  तुम  ही  भगवन सब दायित्व निभाते हो ।
विविध रूप में तुम ही प्रभु जी धर्म-कर्म सब सिखलाते हो॥10॥

9825
यस्तुभ्यमग्ने अमृताय मर्त्यः समिधा दाशदुत वा हविष्कृति।
तस्य होता भवसि यासि दूत्य1मुप ब्रूषे यजस्यध्वरीयसि॥11॥

सुधा-स्वरूप तुम्हीं हो भगवन तुम ही मातृ - सदृश सेते हो ।
यजमान रूप में हवि देते हो अग्नि - रूप में हवि लेते हो ॥11॥

9826
इमा अस्मै मतयो वाचो अस्मदॉं ऋचो गिरःसुष्टुतयःसमग्मत।
वसूयवो वसवे जातवेदसे वृध्दासु चिद्वर्धनो यासु चाकनत्॥12॥

अग्नि- देव  के  हेतु  ऋचा  का  समवेत - स्वरों में होता गान ।
अग्नि- देव धन - वैभव देते अग्नि - देव  देते  धन - धान ॥12॥

9827
इमां  प्रत्नाय  सुष्टुतिं  नवीयसीं  वोचेयमस्मा उशते शृणोतु नः ।
भूया अन्तरा हृद्यस्य निस्पृशे जायेव पत्य उशती सुवासा:॥13॥

विविध  विधा  में  भॉंति - भॉंति  से  वेद - मंत्र सब कोई गाओ ।
पावक-पावन पूजन स्वीकारो अग्निदेव मन में बस जाओ॥13॥

9828
यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुता:।
कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये  चारुमग्नये॥14॥

हवि - भोग  ग्रहण  करने  वाले  हे  बुध्दि - श्रेष्ठ हे अग्नि - देव ।
सोमाहुति स्वीकार करो प्रभु मति पावन कर दो अग्निदेव॥14॥ 

9829
अहाव्यग्ने   हविरास्ये   ते   स्त्रुचीव   घृतं   चम्वीव   सोमः ।
वाजसनिं रयिमस्ये सुवीरं प्रशस्तं धेहि यशसं बृहन्तम्॥15॥

प्रज्वलित अग्नि ही तेरा मुख है हवि-भोग प्रेम से खा लेना ।
यश-वैभव प्रदान करना और अन्न - धान सबको देना ॥15॥ 
              

3 comments:

  1. विविध विधा में भॉंति - भॉंति से वेद - मंत्र सब कोई गाओ ।
    पावक-पावन पूजन स्वीकारो अग्निदेव मन में बस जाओ॥13॥
    अग्नि देव को नमन...आपकी लेखनी की धारा अविरल बहती रहे...

    ReplyDelete
  2. सारगर्भित...गागर में सागर...

    ReplyDelete